Guru Ashtakam – Verses 1 to 4

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिंद्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतंभावातीतं त्रिगुणरहितं सद्गुरूं तं नमामि ।। Verse 1ब्रह्मानन्दं Bliss of Brahmanपरमसुखदं Giver of supreme happinessकेवलं Absolute / Only / Undividedज्ञानमूर्तिं The embodiment of knowledge Verse 2द्वन्द्वातीतं Beyond all dualitiesगगनसदृशं Like the sky (vast, unbounded)तत्त्वमस्य “Tat Tvam Asi” – “That Thou Art” (Mahavakya)आदि-लक्ष्यम् The principal meaning /…

Read More