Guru Ashtakam – Verses 1 to 4

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरूं तं नमामि ।।

Verse 1
ब्रह्मानन्दं Bliss of Brahman
परमसुखदं Giver of supreme happiness
केवलं Absolute / Only / Undivided
ज्ञानमूर्तिं The embodiment of knowledge

Verse 2
द्वन्द्वातीतं Beyond all dualities
गगनसदृशं Like the sky (vast, unbounded)
तत्त्वमस्य “Tat Tvam Asi” – “That Thou Art” (Mahavakya)
आदि-लक्ष्यम् The principal meaning / ultimate target

Verse 3
एकं One / Non-dual / Alone
नित्यं Eternal / Ever-lasting
विमलम् Pure / Stainless
अचलम् Unchanging / Immovable
सर्व-धी-साक्षि-भूतं The witness of all past

Verse 4
भावातीतं Beyond all emotions or mental states
त्रिगुणरहितं Free from the three gunas (sattva, rajas, tamas)
सद्गुरुं The true Guru
तं That (one)
नमामि I bow (to)